बुद्ध पुजापाठ :
वंदना-सूत्रपठण
त्रिशरण पंचशिल
बुद्ध वंदना
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स ।
सरणत्त
यंबुद्ध सरणं गच्छामि ।
धम्मं सरणं गच्छामि ।
संघं सरणं गच्छामि ।
दुतियम्पि बुद्ध सरणं गच्छामि ।
दुतियम्पि धम्मं सरणं गच्छामि ।
दुतियम्पि संघं सरणं गच्छामि ।
ततियम्पि बुद्ध सरणं गच्छामि ।
ततियम्पि धम्मं सरणं गच्छामि ।
ततियम्पि संघं सरणं गच्छामि ।
पंचसीलानि
पाणातिपाता वेरमणि, सिक्खापदं समादियामि ।
अदिन्नादाना वेरमणि, सिक्खापदं समादियामि ।
कामेसु मिच्छाचारा वेरमणि, सिक्खापदं समादियामि ।
मुसावादा वेरमणि, सिक्खापदं समादियामि ।
सुरा-मेरय-मज्ज पमादठ्ठाना वेरमणि, सिक्खापदं समादियामि ।
बुद्ध पुजा
वण्ण-गन्ध-गुणोपेतं एतं कुसुमसन्तति ।
पुजयामि मुनिन्दस्य, सिरीपाद सरोरुहे ।१।
पुजेमि बुद्धं कुसुमेन नेनं, पुज्जेन मेत्तेन लभामि मोक्खं ।
पुप्फं मिलायति यथा इदं मे, कायो तथा याति विनासभावं।२।
घनसारप्पदित्तेन, दिपेन तमधंसिना ।
तिलोकदीपं सम्बुद्धं पुजयामि तमोनुदं ।३।
सुगन्धिकाय वंदनं, अनन्त गुण गन्धिना।सुगंधिना, हं गन्धेन, पुजयामि तथागतं ।४।
बुद्धं धम्मं च सघं, सुगततनुभवा धातवो धतुगब्भे।
लंकायं जम्बुदीपे तिदसपुरवरे, नागलोके च थुपे।५।
सब्बे बुद्धस्स बिम्बे, सकलदसदिसे केसलोमादिधातुं वन्दे।
सब्बेपि बुद्धं दसबलतनुजं बोधिचेत्तियं नमामि।६।
वन्दामि चेतियं सब्बं सब्बट्ठानेसु पतिठ्ठितं।
सारीरिक-धातु महाबोधि, बुद्धरुपं सकलं सदा।७।
भीम स्मरण
सकलं विज्जं विदुरञानं देवरूपं सुजिव्हं
निमल चक्खु गभिर घोसं गौरवण्णं सुकायं ।।
अभय चित्तं निभय कामं सुरत धम्मं सुपेम |
विरत रज्जं सुजननेतं भीमरावं सरामि |
भीमरावं सरामि, भीमरावं सरामि ।।
भीम स्तुती
दिव्य प्रभरत्न तू साधू वरदान तू
आद्य कुल भूषण तू भीमराजा ||१||
सकल विद्यापति, ज्ञान सत्संगति,
शास्त्र शासनमति, बुद्धी तेजा ||२||
पंकजा नरवरा, रत स्वजन उद्धरा,
भगवंत आमुचा खरा, भक्तकाजा ||३||
चवदार संगरी शस्त्र न धरिता करी,
कांपला अरी उरी, रोद्र रूपा ||४||
मुक्ती पथ कोणता जीर्ण स्मृती जाळीता,
उजाळीला अगतिका, मार्ग साचा ||५||
राष्ट्र घटनाकृती, शोभते भारती,
महामानव बोलती, सार्थ संज्ञा ||६||
शरण बुद्धास मी |शरण धम्मास मी |
शरण संघास मी भीमराजा ||७||
त्रिरत्न वंदना
१. बुद्ध वंदना
इति पि सो भगवा अरहं, स्म्मासम्बुद्धो,
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
पुरिसदम्मसारथि,सत्था देव अनुस्सानं, बुद्धो भगवाति।
बुद्धं जीवितं परियन्तं सरणं गच्छामि ।
ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।
उत्तमग्गेन बदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।
२. धम्म वंदना
स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।
धम्मं जीवित परियन्तं सरणं गच्छामि।
ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।
उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।
३.संघ वंदना
सुपटिपन्नो भगवतो सावकसंघो,
उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामीचपटिपन्नो भगवतो सावकसंघो।
यदिदं चत्तारि पुरिसयुगानी,
अठ्ठपुरिसपुग्गलाएस भगवतो सावकसंघो,
आहुनेय्यो, पाहुनेय्यो,दक्खिनेय्यो, अञ्जलिकरणीयो,
अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥
संघं जीवित परियन्तं सरणं गच्छामि।
ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥
उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥
इति पि सो भगवा अरहं, स्म्मासम्बुद्धो,
विज्जाचरणसम्पन्नो, सुगतो, लोकविदु, अनुत्तरो,
पुरिसदम्मसारथि,सत्था देव अनुस्सानं, बुद्धो भगवाति।
बुद्धं जीवितं परियन्तं सरणं गच्छामि ।
ये च बुद्धा अतीता च, ये च बुद्धा अनागता।
पच्चुपन्ना च ये बुद्धा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमंङ्गलं ।
उत्तमग्गेन बदे हं पादपंसु वरुत्तमं।
बुद्धे यो खलितो दोसो, बुद्धो खमतु तं ममं।
२. धम्म वंदना
स्वाक्खातो भगवता धम्मो सन्दिट्ठिको अकालिको,
एहिपस्सिको ओपनाय्यिको पच्चतं वेदित्ब्बो विञ्ञुही’ति।
धम्मं जीवित परियन्तं सरणं गच्छामि।
ये च धम्मा अतीता च, ये च धम्मा अनागता।
पच्चुपन्ना च ये धम्मा, अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं।
उत्तमङ्गेन वन्देहं, धम्मञ्च दुविधं वरं।
धम्मे यो खलितो दोसो, धम्मो खमतु तं ममं।
३.संघ वंदना
सुपटिपन्नो भगवतो सावकसंघो,
उजुपतिपन्नो भगवतो सावकसंघो,
ञायपटिपन्नो भगवतो सावकसंघो,
सामीचपटिपन्नो भगवतो सावकसंघो।
यदिदं चत्तारि पुरिसयुगानी,
अठ्ठपुरिसपुग्गलाएस भगवतो सावकसंघो,
आहुनेय्यो, पाहुनेय्यो,दक्खिनेय्यो, अञ्जलिकरणीयो,
अनुत्तरं पुञ्ञक्खेतं लोकस्सा’ति॥
संघं जीवित परियन्तं सरणं गच्छामि।
ये च संघा अतीता च, ये संघा अनागता।
पच्चुपन्ना च ये संघा अहं वन्दामि सब्बदा।
नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन, होतु मे जयमङगलं॥
उत्तमङ्गेन, वन्देहं, संघ ञ्च तिविधुत्तमं।
संघे यो खलितो दोसो, संघो खमतु तं ममं॥
संकल्प
इमाय धम्मानुधम पतिपटीया बुद्धं पुजेमी ।
इमाय धम्मानुधम पतिपटीया धम्मं पुजेमी ।
इमाय धम्मानुधम पतिपटीया संघ पुजेमी ।
अद्वा इमाय पतिपटीया
जाती जरा मरण म्हा
परिमजविस्सामि ।।२।।
यमाई पुयय कम्पेन
मा मे बाळं समागमो ।
संत समागमो होन्तु
यावं निब्बाण पत्तिया ।।३।।
देवो वस्सतु कालेन
सस्स संपत्ती हेतूच ।
फितो भवतु लोकोच
राजा भवतु धम्मिको ।।४।।
धम्मपालन गाथा
सब्ब पापस्स अकरण, कुसलस्स उपसंपदा।
सचित्तपरियोदपनं, एतं बुद्धान सासनं॥1॥
धम्मं चरे सुचरितं, न तं दुच्चरितं चरे।
धम्मचारी सुखं सेति, अस्मिं लोके परम्हिच॥2॥
न तावता धम्मधरो, यावता बहु भासति।
यो च अप्पम्पि सुत्वान, धम्मं कायेन पस्सति।
स वे धम्मधरो होति, यो धम्मं नप्पमज्जति॥3॥
नत्थि मे सरणं अञ्ञं, बुद्धो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं॥4॥
नत्थि मे सरणं अञ्ञं, धम्मो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं॥5॥
नत्थि मे सरणं अञ्ञं, संघो मे सरणं वरं।
एतेन सच्चवज्जेन होतु मे जयमङ्गलं॥6॥
सरणतंय
नत्थिमे सरणं अञ्ञ बुद्धो मे वरं
एतेन सच्चवज्जेन हो तु मे जयमङ्गलं
नत्थिमे सरणं अञ्ञ धम्मो मे वरं
एतेन सच्चवज्जेन हो तु मे जयमङ्गलं
नत्थिमे सरणं अञ्ञ संघो मे वरं
एतेन सच्चवज्जेन हो तु मे जयमङ्गलं
साधु! साधु! साधु!
जयमङ्गल अट्ठगाथा
बाहुं सहस्समभिनिम्मित सायुधन्तं,
गिरिमेखलं उदित-होर-ससेनमारं।
दानादि धम्मविधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥1॥
मारातिरेकमभियुज्झित-सब्बरत्तिं,
घोरम्पनालवकमक्खमथद्ध-यक्खं।
खन्ती सुदन्त-विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥2॥
नालागिरिं जगवरं अतिमत्तभूतं,
दावग्गि-चक्कमसनीव सुदारुणन्तं।
मेत्तम्बुसेक-विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥3॥
उक्खित्त-खग्गमतिहत्थ-सुदारुणन्तं,
धावन्ति योजन-पथंगुलिमालवन्तं।
इद्धीभिसङ्खतमनो जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥4॥
कत्वान कट्ठमुदरं इव गब्धिनीया,
चिञ्चाय दुट्ठ वचनं जनकाय मज्झे।
सन्तेन सोम विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥5॥
सच्चं विहाय-मतिसच्चक वादकेतुं,
वादाभिरोपित-मनं अति-अन्धभूतं।
पञ्ञापदीप-जलितो जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥6॥
नन्दोपनन्द-भुजगं विविधं महिद्धिं,
पुत्तेन थेर-भुजगेन दमापयन्तो।
इद्धूपदेस-विधिना जितवा मुनिन्दो,
तं तेजसा भवतु ते जयमङ्गलानि॥7॥
दुग्गाहदिट्ठि-भुजगेन सुदट्ठ-हत्थं,
ब्रह्मं विसुद्धि-जुतिमिद्धि-बकाभिधानं।
ञाणागदेन विधिना जितवा मुनिन्दो,
तं तेजसा भवतु जयमङ्गलानि॥8॥